Declension table of bāhuśālin

Deva

MasculineSingularDualPlural
Nominativebāhuśālī bāhuśālinau bāhuśālinaḥ
Vocativebāhuśālin bāhuśālinau bāhuśālinaḥ
Accusativebāhuśālinam bāhuśālinau bāhuśālinaḥ
Instrumentalbāhuśālinā bāhuśālibhyām bāhuśālibhiḥ
Dativebāhuśāline bāhuśālibhyām bāhuśālibhyaḥ
Ablativebāhuśālinaḥ bāhuśālibhyām bāhuśālibhyaḥ
Genitivebāhuśālinaḥ bāhuśālinoḥ bāhuśālinām
Locativebāhuśālini bāhuśālinoḥ bāhuśāliṣu

Compound bāhuśāli -

Adverb -bāhuśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria