Declension table of ?bāhuvighaṭṭaṇa

Deva

NeuterSingularDualPlural
Nominativebāhuvighaṭṭaṇam bāhuvighaṭṭaṇe bāhuvighaṭṭaṇāni
Vocativebāhuvighaṭṭaṇa bāhuvighaṭṭaṇe bāhuvighaṭṭaṇāni
Accusativebāhuvighaṭṭaṇam bāhuvighaṭṭaṇe bāhuvighaṭṭaṇāni
Instrumentalbāhuvighaṭṭaṇena bāhuvighaṭṭaṇābhyām bāhuvighaṭṭaṇaiḥ
Dativebāhuvighaṭṭaṇāya bāhuvighaṭṭaṇābhyām bāhuvighaṭṭaṇebhyaḥ
Ablativebāhuvighaṭṭaṇāt bāhuvighaṭṭaṇābhyām bāhuvighaṭṭaṇebhyaḥ
Genitivebāhuvighaṭṭaṇasya bāhuvighaṭṭaṇayoḥ bāhuvighaṭṭaṇānām
Locativebāhuvighaṭṭaṇe bāhuvighaṭṭaṇayoḥ bāhuvighaṭṭaṇeṣu

Compound bāhuvighaṭṭaṇa -

Adverb -bāhuvighaṭṭaṇam -bāhuvighaṭṭaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria