सुबन्तावली ?बाहुविघट्टण

Roma

नपुंसकम्एकद्विबहु
प्रथमाबाहुविघट्टणम् बाहुविघट्टणे बाहुविघट्टणानि
सम्बोधनम्बाहुविघट्टण बाहुविघट्टणे बाहुविघट्टणानि
द्वितीयाबाहुविघट्टणम् बाहुविघट्टणे बाहुविघट्टणानि
तृतीयाबाहुविघट्टणेन बाहुविघट्टणाभ्याम् बाहुविघट्टणैः
चतुर्थीबाहुविघट्टणाय बाहुविघट्टणाभ्याम् बाहुविघट्टणेभ्यः
पञ्चमीबाहुविघट्टणात् बाहुविघट्टणाभ्याम् बाहुविघट्टणेभ्यः
षष्ठीबाहुविघट्टणस्य बाहुविघट्टणयोः बाहुविघट्टणानाम्
सप्तमीबाहुविघट्टणे बाहुविघट्टणयोः बाहुविघट्टणेषु

समास बाहुविघट्टण

अव्यय ॰बाहुविघट्टणम् ॰बाहुविघट्टणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria