Declension table of ?bāhupratibāhu

Deva

MasculineSingularDualPlural
Nominativebāhupratibāhuḥ bāhupratibāhū bāhupratibāhavaḥ
Vocativebāhupratibāho bāhupratibāhū bāhupratibāhavaḥ
Accusativebāhupratibāhum bāhupratibāhū bāhupratibāhūn
Instrumentalbāhupratibāhunā bāhupratibāhubhyām bāhupratibāhubhiḥ
Dativebāhupratibāhave bāhupratibāhubhyām bāhupratibāhubhyaḥ
Ablativebāhupratibāhoḥ bāhupratibāhubhyām bāhupratibāhubhyaḥ
Genitivebāhupratibāhoḥ bāhupratibāhvoḥ bāhupratibāhūnām
Locativebāhupratibāhau bāhupratibāhvoḥ bāhupratibāhuṣu

Compound bāhupratibāhu -

Adverb -bāhupratibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria