सुबन्तावली ?बाहुप्रतिबाहु

Roma

पुमान्एकद्विबहु
प्रथमाबाहुप्रतिबाहुः बाहुप्रतिबाहू बाहुप्रतिबाहवः
सम्बोधनम्बाहुप्रतिबाहो बाहुप्रतिबाहू बाहुप्रतिबाहवः
द्वितीयाबाहुप्रतिबाहुम् बाहुप्रतिबाहू बाहुप्रतिबाहून्
तृतीयाबाहुप्रतिबाहुना बाहुप्रतिबाहुभ्याम् बाहुप्रतिबाहुभिः
चतुर्थीबाहुप्रतिबाहवे बाहुप्रतिबाहुभ्याम् बाहुप्रतिबाहुभ्यः
पञ्चमीबाहुप्रतिबाहोः बाहुप्रतिबाहुभ्याम् बाहुप्रतिबाहुभ्यः
षष्ठीबाहुप्रतिबाहोः बाहुप्रतिबाह्वोः बाहुप्रतिबाहूनाम्
सप्तमीबाहुप्रतिबाहौ बाहुप्रतिबाह्वोः बाहुप्रतिबाहुषु

समास बाहुप्रतिबाहु

अव्यय ॰बाहुप्रतिबाहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria