Declension table of ?bāhupraharaṇa

Deva

NeuterSingularDualPlural
Nominativebāhupraharaṇam bāhupraharaṇe bāhupraharaṇāni
Vocativebāhupraharaṇa bāhupraharaṇe bāhupraharaṇāni
Accusativebāhupraharaṇam bāhupraharaṇe bāhupraharaṇāni
Instrumentalbāhupraharaṇena bāhupraharaṇābhyām bāhupraharaṇaiḥ
Dativebāhupraharaṇāya bāhupraharaṇābhyām bāhupraharaṇebhyaḥ
Ablativebāhupraharaṇāt bāhupraharaṇābhyām bāhupraharaṇebhyaḥ
Genitivebāhupraharaṇasya bāhupraharaṇayoḥ bāhupraharaṇānām
Locativebāhupraharaṇe bāhupraharaṇayoḥ bāhupraharaṇeṣu

Compound bāhupraharaṇa -

Adverb -bāhupraharaṇam -bāhupraharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria