सुबन्तावली ?बाहुप्रहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाबाहुप्रहरणम् बाहुप्रहरणे बाहुप्रहरणानि
सम्बोधनम्बाहुप्रहरण बाहुप्रहरणे बाहुप्रहरणानि
द्वितीयाबाहुप्रहरणम् बाहुप्रहरणे बाहुप्रहरणानि
तृतीयाबाहुप्रहरणेन बाहुप्रहरणाभ्याम् बाहुप्रहरणैः
चतुर्थीबाहुप्रहरणाय बाहुप्रहरणाभ्याम् बाहुप्रहरणेभ्यः
पञ्चमीबाहुप्रहरणात् बाहुप्रहरणाभ्याम् बाहुप्रहरणेभ्यः
षष्ठीबाहुप्रहरणस्य बाहुप्रहरणयोः बाहुप्रहरणानाम्
सप्तमीबाहुप्रहरणे बाहुप्रहरणयोः बाहुप्रहरणेषु

समास बाहुप्रहरण

अव्यय ॰बाहुप्रहरणम् ॰बाहुप्रहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria