Declension table of bāhuka

Deva

NeuterSingularDualPlural
Nominativebāhukam bāhuke bāhukāni
Vocativebāhuka bāhuke bāhukāni
Accusativebāhukam bāhuke bāhukāni
Instrumentalbāhukena bāhukābhyām bāhukaiḥ
Dativebāhukāya bāhukābhyām bāhukebhyaḥ
Ablativebāhukāt bāhukābhyām bāhukebhyaḥ
Genitivebāhukasya bāhukayoḥ bāhukānām
Locativebāhuke bāhukayoḥ bāhukeṣu

Compound bāhuka -

Adverb -bāhukam -bāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria