Declension table of bāhudantin

Deva

MasculineSingularDualPlural
Nominativebāhudantī bāhudantinau bāhudantinaḥ
Vocativebāhudantin bāhudantinau bāhudantinaḥ
Accusativebāhudantinam bāhudantinau bāhudantinaḥ
Instrumentalbāhudantinā bāhudantibhyām bāhudantibhiḥ
Dativebāhudantine bāhudantibhyām bāhudantibhyaḥ
Ablativebāhudantinaḥ bāhudantibhyām bāhudantibhyaḥ
Genitivebāhudantinaḥ bāhudantinoḥ bāhudantinām
Locativebāhudantini bāhudantinoḥ bāhudantiṣu

Compound bāhudanti -

Adverb -bāhudanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria