Declension table of ?bāhucchinna

Deva

MasculineSingularDualPlural
Nominativebāhucchinnaḥ bāhucchinnau bāhucchinnāḥ
Vocativebāhucchinna bāhucchinnau bāhucchinnāḥ
Accusativebāhucchinnam bāhucchinnau bāhucchinnān
Instrumentalbāhucchinnena bāhucchinnābhyām bāhucchinnaiḥ bāhucchinnebhiḥ
Dativebāhucchinnāya bāhucchinnābhyām bāhucchinnebhyaḥ
Ablativebāhucchinnāt bāhucchinnābhyām bāhucchinnebhyaḥ
Genitivebāhucchinnasya bāhucchinnayoḥ bāhucchinnānām
Locativebāhucchinne bāhucchinnayoḥ bāhucchinneṣu

Compound bāhucchinna -

Adverb -bāhucchinnam -bāhucchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria