सुबन्तावली ?बाहुच्छिन्न

Roma

पुमान्एकद्विबहु
प्रथमाबाहुच्छिन्नः बाहुच्छिन्नौ बाहुच्छिन्नाः
सम्बोधनम्बाहुच्छिन्न बाहुच्छिन्नौ बाहुच्छिन्नाः
द्वितीयाबाहुच्छिन्नम् बाहुच्छिन्नौ बाहुच्छिन्नान्
तृतीयाबाहुच्छिन्नेन बाहुच्छिन्नाभ्याम् बाहुच्छिन्नैः बाहुच्छिन्नेभिः
चतुर्थीबाहुच्छिन्नाय बाहुच्छिन्नाभ्याम् बाहुच्छिन्नेभ्यः
पञ्चमीबाहुच्छिन्नात् बाहुच्छिन्नाभ्याम् बाहुच्छिन्नेभ्यः
षष्ठीबाहुच्छिन्नस्य बाहुच्छिन्नयोः बाहुच्छिन्नानाम्
सप्तमीबाहुच्छिन्ने बाहुच्छिन्नयोः बाहुच्छिन्नेषु

समास बाहुच्छिन्न

अव्यय ॰बाहुच्छिन्नम् ॰बाहुच्छिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria