Declension table of bādhitavya

Deva

NeuterSingularDualPlural
Nominativebādhitavyam bādhitavye bādhitavyāni
Vocativebādhitavya bādhitavye bādhitavyāni
Accusativebādhitavyam bādhitavye bādhitavyāni
Instrumentalbādhitavyena bādhitavyābhyām bādhitavyaiḥ
Dativebādhitavyāya bādhitavyābhyām bādhitavyebhyaḥ
Ablativebādhitavyāt bādhitavyābhyām bādhitavyebhyaḥ
Genitivebādhitavyasya bādhitavyayoḥ bādhitavyānām
Locativebādhitavye bādhitavyayoḥ bādhitavyeṣu

Compound bādhitavya -

Adverb -bādhitavyam -bādhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria