Declension table of bādhitṛ

Deva

MasculineSingularDualPlural
Nominativebādhitā bādhitārau bādhitāraḥ
Vocativebādhitaḥ bādhitārau bādhitāraḥ
Accusativebādhitāram bādhitārau bādhitṝn
Instrumentalbādhitrā bādhitṛbhyām bādhitṛbhiḥ
Dativebādhitre bādhitṛbhyām bādhitṛbhyaḥ
Ablativebādhituḥ bādhitṛbhyām bādhitṛbhyaḥ
Genitivebādhituḥ bādhitroḥ bādhitṝṇām
Locativebādhitari bādhitroḥ bādhitṛṣu

Compound bādhitṛ -

Adverb -bādhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria