Declension table of ?bādhapūrvapakṣagranthavivecana

Deva

NeuterSingularDualPlural
Nominativebādhapūrvapakṣagranthavivecanam bādhapūrvapakṣagranthavivecane bādhapūrvapakṣagranthavivecanāni
Vocativebādhapūrvapakṣagranthavivecana bādhapūrvapakṣagranthavivecane bādhapūrvapakṣagranthavivecanāni
Accusativebādhapūrvapakṣagranthavivecanam bādhapūrvapakṣagranthavivecane bādhapūrvapakṣagranthavivecanāni
Instrumentalbādhapūrvapakṣagranthavivecanena bādhapūrvapakṣagranthavivecanābhyām bādhapūrvapakṣagranthavivecanaiḥ
Dativebādhapūrvapakṣagranthavivecanāya bādhapūrvapakṣagranthavivecanābhyām bādhapūrvapakṣagranthavivecanebhyaḥ
Ablativebādhapūrvapakṣagranthavivecanāt bādhapūrvapakṣagranthavivecanābhyām bādhapūrvapakṣagranthavivecanebhyaḥ
Genitivebādhapūrvapakṣagranthavivecanasya bādhapūrvapakṣagranthavivecanayoḥ bādhapūrvapakṣagranthavivecanānām
Locativebādhapūrvapakṣagranthavivecane bādhapūrvapakṣagranthavivecanayoḥ bādhapūrvapakṣagranthavivecaneṣu

Compound bādhapūrvapakṣagranthavivecana -

Adverb -bādhapūrvapakṣagranthavivecanam -bādhapūrvapakṣagranthavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria