सुबन्तावली ?बाधपूर्वपक्षग्रन्थविवेचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाबाधपूर्वपक्षग्रन्थविवेचनम् बाधपूर्वपक्षग्रन्थविवेचने बाधपूर्वपक्षग्रन्थविवेचनानि
सम्बोधनम्बाधपूर्वपक्षग्रन्थविवेचन बाधपूर्वपक्षग्रन्थविवेचने बाधपूर्वपक्षग्रन्थविवेचनानि
द्वितीयाबाधपूर्वपक्षग्रन्थविवेचनम् बाधपूर्वपक्षग्रन्थविवेचने बाधपूर्वपक्षग्रन्थविवेचनानि
तृतीयाबाधपूर्वपक्षग्रन्थविवेचनेन बाधपूर्वपक्षग्रन्थविवेचनाभ्याम् बाधपूर्वपक्षग्रन्थविवेचनैः
चतुर्थीबाधपूर्वपक्षग्रन्थविवेचनाय बाधपूर्वपक्षग्रन्थविवेचनाभ्याम् बाधपूर्वपक्षग्रन्थविवेचनेभ्यः
पञ्चमीबाधपूर्वपक्षग्रन्थविवेचनात् बाधपूर्वपक्षग्रन्थविवेचनाभ्याम् बाधपूर्वपक्षग्रन्थविवेचनेभ्यः
षष्ठीबाधपूर्वपक्षग्रन्थविवेचनस्य बाधपूर्वपक्षग्रन्थविवेचनयोः बाधपूर्वपक्षग्रन्थविवेचनानाम्
सप्तमीबाधपूर्वपक्षग्रन्थविवेचने बाधपूर्वपक्षग्रन्थविवेचनयोः बाधपूर्वपक्षग्रन्थविवेचनेषु

समास बाधपूर्वपक्षग्रन्थविवेचन

अव्यय ॰बाधपूर्वपक्षग्रन्थविवेचनम् ॰बाधपूर्वपक्षग्रन्थविवेचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria