Declension table of bādhana

Deva

NeuterSingularDualPlural
Nominativebādhanam bādhane bādhanāni
Vocativebādhana bādhane bādhanāni
Accusativebādhanam bādhane bādhanāni
Instrumentalbādhanena bādhanābhyām bādhanaiḥ
Dativebādhanāya bādhanābhyām bādhanebhyaḥ
Ablativebādhanāt bādhanābhyām bādhanebhyaḥ
Genitivebādhanasya bādhanayoḥ bādhanānām
Locativebādhane bādhanayoḥ bādhaneṣu

Compound bādhana -

Adverb -bādhanam -bādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria