Declension table of ?bādhakamayī

Deva

FeminineSingularDualPlural
Nominativebādhakamayī bādhakamayyau bādhakamayyaḥ
Vocativebādhakamayi bādhakamayyau bādhakamayyaḥ
Accusativebādhakamayīm bādhakamayyau bādhakamayīḥ
Instrumentalbādhakamayyā bādhakamayībhyām bādhakamayībhiḥ
Dativebādhakamayyai bādhakamayībhyām bādhakamayībhyaḥ
Ablativebādhakamayyāḥ bādhakamayībhyām bādhakamayībhyaḥ
Genitivebādhakamayyāḥ bādhakamayyoḥ bādhakamayīnām
Locativebādhakamayyām bādhakamayyoḥ bādhakamayīṣu

Compound bādhakamayi - bādhakamayī -

Adverb -bādhakamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria