सुबन्तावली ?बाधकमयी

Roma

स्त्रीएकद्विबहु
प्रथमाबाधकमयी बाधकमय्यौ बाधकमय्यः
सम्बोधनम्बाधकमयि बाधकमय्यौ बाधकमय्यः
द्वितीयाबाधकमयीम् बाधकमय्यौ बाधकमयीः
तृतीयाबाधकमय्या बाधकमयीभ्याम् बाधकमयीभिः
चतुर्थीबाधकमय्यै बाधकमयीभ्याम् बाधकमयीभ्यः
पञ्चमीबाधकमय्याः बाधकमयीभ्याम् बाधकमयीभ्यः
षष्ठीबाधकमय्याः बाधकमय्योः बाधकमयीनाम्
सप्तमीबाधकमय्याम् बाधकमय्योः बाधकमयीषु

समास बाधकमयि बाधकमयी

अव्यय ॰बाधकमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria