Declension table of ?bādhakamaya

Deva

MasculineSingularDualPlural
Nominativebādhakamayaḥ bādhakamayau bādhakamayāḥ
Vocativebādhakamaya bādhakamayau bādhakamayāḥ
Accusativebādhakamayam bādhakamayau bādhakamayān
Instrumentalbādhakamayena bādhakamayābhyām bādhakamayaiḥ bādhakamayebhiḥ
Dativebādhakamayāya bādhakamayābhyām bādhakamayebhyaḥ
Ablativebādhakamayāt bādhakamayābhyām bādhakamayebhyaḥ
Genitivebādhakamayasya bādhakamayayoḥ bādhakamayānām
Locativebādhakamaye bādhakamayayoḥ bādhakamayeṣu

Compound bādhakamaya -

Adverb -bādhakamayam -bādhakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria