सुबन्तावली ?बाधकमय

Roma

पुमान्एकद्विबहु
प्रथमाबाधकमयः बाधकमयौ बाधकमयाः
सम्बोधनम्बाधकमय बाधकमयौ बाधकमयाः
द्वितीयाबाधकमयम् बाधकमयौ बाधकमयान्
तृतीयाबाधकमयेन बाधकमयाभ्याम् बाधकमयैः बाधकमयेभिः
चतुर्थीबाधकमयाय बाधकमयाभ्याम् बाधकमयेभ्यः
पञ्चमीबाधकमयात् बाधकमयाभ्याम् बाधकमयेभ्यः
षष्ठीबाधकमयस्य बाधकमययोः बाधकमयानाम्
सप्तमीबाधकमये बाधकमययोः बाधकमयेषु

समास बाधकमय

अव्यय ॰बाधकमयम् ॰बाधकमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria