Declension table of bādarāyaṇa

Deva

NeuterSingularDualPlural
Nominativebādarāyaṇam bādarāyaṇe bādarāyaṇāni
Vocativebādarāyaṇa bādarāyaṇe bādarāyaṇāni
Accusativebādarāyaṇam bādarāyaṇe bādarāyaṇāni
Instrumentalbādarāyaṇena bādarāyaṇābhyām bādarāyaṇaiḥ
Dativebādarāyaṇāya bādarāyaṇābhyām bādarāyaṇebhyaḥ
Ablativebādarāyaṇāt bādarāyaṇābhyām bādarāyaṇebhyaḥ
Genitivebādarāyaṇasya bādarāyaṇayoḥ bādarāyaṇānām
Locativebādarāyaṇe bādarāyaṇayoḥ bādarāyaṇeṣu

Compound bādarāyaṇa -

Adverb -bādarāyaṇam -bādarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria