Declension table of bādāma

Deva

MasculineSingularDualPlural
Nominativebādāmaḥ bādāmau bādāmāḥ
Vocativebādāma bādāmau bādāmāḥ
Accusativebādāmam bādāmau bādāmān
Instrumentalbādāmena bādāmābhyām bādāmaiḥ bādāmebhiḥ
Dativebādāmāya bādāmābhyām bādāmebhyaḥ
Ablativebādāmāt bādāmābhyām bādāmebhyaḥ
Genitivebādāmasya bādāmayoḥ bādāmānām
Locativebādāme bādāmayoḥ bādāmeṣu

Compound bādāma -

Adverb -bādāmam -bādāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria