Declension table of ?bāṣpavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativebāṣpavṛṣṭiḥ bāṣpavṛṣṭī bāṣpavṛṣṭayaḥ
Vocativebāṣpavṛṣṭe bāṣpavṛṣṭī bāṣpavṛṣṭayaḥ
Accusativebāṣpavṛṣṭim bāṣpavṛṣṭī bāṣpavṛṣṭīḥ
Instrumentalbāṣpavṛṣṭyā bāṣpavṛṣṭibhyām bāṣpavṛṣṭibhiḥ
Dativebāṣpavṛṣṭyai bāṣpavṛṣṭaye bāṣpavṛṣṭibhyām bāṣpavṛṣṭibhyaḥ
Ablativebāṣpavṛṣṭyāḥ bāṣpavṛṣṭeḥ bāṣpavṛṣṭibhyām bāṣpavṛṣṭibhyaḥ
Genitivebāṣpavṛṣṭyāḥ bāṣpavṛṣṭeḥ bāṣpavṛṣṭyoḥ bāṣpavṛṣṭīnām
Locativebāṣpavṛṣṭyām bāṣpavṛṣṭau bāṣpavṛṣṭyoḥ bāṣpavṛṣṭiṣu

Compound bāṣpavṛṣṭi -

Adverb -bāṣpavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria