सुबन्तावली ?बाष्पवृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाबाष्पवृष्टिः बाष्पवृष्टी बाष्पवृष्टयः
सम्बोधनम्बाष्पवृष्टे बाष्पवृष्टी बाष्पवृष्टयः
द्वितीयाबाष्पवृष्टिम् बाष्पवृष्टी बाष्पवृष्टीः
तृतीयाबाष्पवृष्ट्या बाष्पवृष्टिभ्याम् बाष्पवृष्टिभिः
चतुर्थीबाष्पवृष्ट्यै बाष्पवृष्टये बाष्पवृष्टिभ्याम् बाष्पवृष्टिभ्यः
पञ्चमीबाष्पवृष्ट्याः बाष्पवृष्टेः बाष्पवृष्टिभ्याम् बाष्पवृष्टिभ्यः
षष्ठीबाष्पवृष्ट्याः बाष्पवृष्टेः बाष्पवृष्ट्योः बाष्पवृष्टीनाम्
सप्तमीबाष्पवृष्ट्याम् बाष्पवृष्टौ बाष्पवृष्ट्योः बाष्पवृष्टिषु

समास बाष्पवृष्टि

अव्यय ॰बाष्पवृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria