Declension table of bāṇagaṅgā

Deva

FeminineSingularDualPlural
Nominativebāṇagaṅgā bāṇagaṅge bāṇagaṅgāḥ
Vocativebāṇagaṅge bāṇagaṅge bāṇagaṅgāḥ
Accusativebāṇagaṅgām bāṇagaṅge bāṇagaṅgāḥ
Instrumentalbāṇagaṅgayā bāṇagaṅgābhyām bāṇagaṅgābhiḥ
Dativebāṇagaṅgāyai bāṇagaṅgābhyām bāṇagaṅgābhyaḥ
Ablativebāṇagaṅgāyāḥ bāṇagaṅgābhyām bāṇagaṅgābhyaḥ
Genitivebāṇagaṅgāyāḥ bāṇagaṅgayoḥ bāṇagaṅgānām
Locativebāṇagaṅgāyām bāṇagaṅgayoḥ bāṇagaṅgāsu

Adverb -bāṇagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria