Declension table of bāḍha

Deva

NeuterSingularDualPlural
Nominativebāḍham bāḍhe bāḍhāni
Vocativebāḍha bāḍhe bāḍhāni
Accusativebāḍham bāḍhe bāḍhāni
Instrumentalbāḍhena bāḍhābhyām bāḍhaiḥ
Dativebāḍhāya bāḍhābhyām bāḍhebhyaḥ
Ablativebāḍhāt bāḍhābhyām bāḍhebhyaḥ
Genitivebāḍhasya bāḍhayoḥ bāḍhānām
Locativebāḍhe bāḍhayoḥ bāḍheṣu

Compound bāḍha -

Adverb -bāḍham -bāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria