Declension table of bāḍha

Deva

MasculineSingularDualPlural
Nominativebāḍhaḥ bāḍhau bāḍhāḥ
Vocativebāḍha bāḍhau bāḍhāḥ
Accusativebāḍham bāḍhau bāḍhān
Instrumentalbāḍhena bāḍhābhyām bāḍhaiḥ bāḍhebhiḥ
Dativebāḍhāya bāḍhābhyām bāḍhebhyaḥ
Ablativebāḍhāt bāḍhābhyām bāḍhebhyaḥ
Genitivebāḍhasya bāḍhayoḥ bāḍhānām
Locativebāḍhe bāḍhayoḥ bāḍheṣu

Compound bāḍha -

Adverb -bāḍham -bāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria