Declension table of ?bṛhattīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativebṛhattīrthamāhātmyam bṛhattīrthamāhātmye bṛhattīrthamāhātmyāni
Vocativebṛhattīrthamāhātmya bṛhattīrthamāhātmye bṛhattīrthamāhātmyāni
Accusativebṛhattīrthamāhātmyam bṛhattīrthamāhātmye bṛhattīrthamāhātmyāni
Instrumentalbṛhattīrthamāhātmyena bṛhattīrthamāhātmyābhyām bṛhattīrthamāhātmyaiḥ
Dativebṛhattīrthamāhātmyāya bṛhattīrthamāhātmyābhyām bṛhattīrthamāhātmyebhyaḥ
Ablativebṛhattīrthamāhātmyāt bṛhattīrthamāhātmyābhyām bṛhattīrthamāhātmyebhyaḥ
Genitivebṛhattīrthamāhātmyasya bṛhattīrthamāhātmyayoḥ bṛhattīrthamāhātmyānām
Locativebṛhattīrthamāhātmye bṛhattīrthamāhātmyayoḥ bṛhattīrthamāhātmyeṣu

Compound bṛhattīrthamāhātmya -

Adverb -bṛhattīrthamāhātmyam -bṛhattīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria