सुबन्तावली ?बृहत्तीर्थमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाबृहत्तीर्थमाहात्म्यम् बृहत्तीर्थमाहात्म्ये बृहत्तीर्थमाहात्म्यानि
सम्बोधनम्बृहत्तीर्थमाहात्म्य बृहत्तीर्थमाहात्म्ये बृहत्तीर्थमाहात्म्यानि
द्वितीयाबृहत्तीर्थमाहात्म्यम् बृहत्तीर्थमाहात्म्ये बृहत्तीर्थमाहात्म्यानि
तृतीयाबृहत्तीर्थमाहात्म्येन बृहत्तीर्थमाहात्म्याभ्याम् बृहत्तीर्थमाहात्म्यैः
चतुर्थीबृहत्तीर्थमाहात्म्याय बृहत्तीर्थमाहात्म्याभ्याम् बृहत्तीर्थमाहात्म्येभ्यः
पञ्चमीबृहत्तीर्थमाहात्म्यात् बृहत्तीर्थमाहात्म्याभ्याम् बृहत्तीर्थमाहात्म्येभ्यः
षष्ठीबृहत्तीर्थमाहात्म्यस्य बृहत्तीर्थमाहात्म्ययोः बृहत्तीर्थमाहात्म्यानाम्
सप्तमीबृहत्तीर्थमाहात्म्ये बृहत्तीर्थमाहात्म्ययोः बृहत्तीर्थमाहात्म्येषु

समास बृहत्तीर्थमाहात्म्य

अव्यय ॰बृहत्तीर्थमाहात्म्यम् ॰बृहत्तीर्थमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria