Declension table of ?bṛhattarkataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativebṛhattarkataraṅgiṇī bṛhattarkataraṅgiṇyau bṛhattarkataraṅgiṇyaḥ
Vocativebṛhattarkataraṅgiṇi bṛhattarkataraṅgiṇyau bṛhattarkataraṅgiṇyaḥ
Accusativebṛhattarkataraṅgiṇīm bṛhattarkataraṅgiṇyau bṛhattarkataraṅgiṇīḥ
Instrumentalbṛhattarkataraṅgiṇyā bṛhattarkataraṅgiṇībhyām bṛhattarkataraṅgiṇībhiḥ
Dativebṛhattarkataraṅgiṇyai bṛhattarkataraṅgiṇībhyām bṛhattarkataraṅgiṇībhyaḥ
Ablativebṛhattarkataraṅgiṇyāḥ bṛhattarkataraṅgiṇībhyām bṛhattarkataraṅgiṇībhyaḥ
Genitivebṛhattarkataraṅgiṇyāḥ bṛhattarkataraṅgiṇyoḥ bṛhattarkataraṅgiṇīnām
Locativebṛhattarkataraṅgiṇyām bṛhattarkataraṅgiṇyoḥ bṛhattarkataraṅgiṇīṣu

Compound bṛhattarkataraṅgiṇi - bṛhattarkataraṅgiṇī -

Adverb -bṛhattarkataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria