सुबन्तावली ?बृहत्तर्कतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमाबृहत्तर्कतरङ्गिणी बृहत्तर्कतरङ्गिण्यौ बृहत्तर्कतरङ्गिण्यः
सम्बोधनम्बृहत्तर्कतरङ्गिणि बृहत्तर्कतरङ्गिण्यौ बृहत्तर्कतरङ्गिण्यः
द्वितीयाबृहत्तर्कतरङ्गिणीम् बृहत्तर्कतरङ्गिण्यौ बृहत्तर्कतरङ्गिणीः
तृतीयाबृहत्तर्कतरङ्गिण्या बृहत्तर्कतरङ्गिणीभ्याम् बृहत्तर्कतरङ्गिणीभिः
चतुर्थीबृहत्तर्कतरङ्गिण्यै बृहत्तर्कतरङ्गिणीभ्याम् बृहत्तर्कतरङ्गिणीभ्यः
पञ्चमीबृहत्तर्कतरङ्गिण्याः बृहत्तर्कतरङ्गिणीभ्याम् बृहत्तर्कतरङ्गिणीभ्यः
षष्ठीबृहत्तर्कतरङ्गिण्याः बृहत्तर्कतरङ्गिण्योः बृहत्तर्कतरङ्गिणीनाम्
सप्तमीबृहत्तर्कतरङ्गिण्याम् बृहत्तर्कतरङ्गिण्योः बृहत्तर्कतरङ्गिणीषु

समास बृहत्तर्कतरङ्गिणि बृहत्तर्कतरङ्गिणी

अव्यय ॰बृहत्तर्कतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria