Declension table of ?bṛhatsaṃvarta

Deva

MasculineSingularDualPlural
Nominativebṛhatsaṃvartaḥ bṛhatsaṃvartau bṛhatsaṃvartāḥ
Vocativebṛhatsaṃvarta bṛhatsaṃvartau bṛhatsaṃvartāḥ
Accusativebṛhatsaṃvartam bṛhatsaṃvartau bṛhatsaṃvartān
Instrumentalbṛhatsaṃvartena bṛhatsaṃvartābhyām bṛhatsaṃvartaiḥ bṛhatsaṃvartebhiḥ
Dativebṛhatsaṃvartāya bṛhatsaṃvartābhyām bṛhatsaṃvartebhyaḥ
Ablativebṛhatsaṃvartāt bṛhatsaṃvartābhyām bṛhatsaṃvartebhyaḥ
Genitivebṛhatsaṃvartasya bṛhatsaṃvartayoḥ bṛhatsaṃvartānām
Locativebṛhatsaṃvarte bṛhatsaṃvartayoḥ bṛhatsaṃvarteṣu

Compound bṛhatsaṃvarta -

Adverb -bṛhatsaṃvartam -bṛhatsaṃvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria