सुबन्तावली ?बृहत्संवर्त

Roma

पुमान्एकद्विबहु
प्रथमाबृहत्संवर्तः बृहत्संवर्तौ बृहत्संवर्ताः
सम्बोधनम्बृहत्संवर्त बृहत्संवर्तौ बृहत्संवर्ताः
द्वितीयाबृहत्संवर्तम् बृहत्संवर्तौ बृहत्संवर्तान्
तृतीयाबृहत्संवर्तेन बृहत्संवर्ताभ्याम् बृहत्संवर्तैः बृहत्संवर्तेभिः
चतुर्थीबृहत्संवर्ताय बृहत्संवर्ताभ्याम् बृहत्संवर्तेभ्यः
पञ्चमीबृहत्संवर्तात् बृहत्संवर्ताभ्याम् बृहत्संवर्तेभ्यः
षष्ठीबृहत्संवर्तस्य बृहत्संवर्तयोः बृहत्संवर्तानाम्
सप्तमीबृहत्संवर्ते बृहत्संवर्तयोः बृहत्संवर्तेषु

समास बृहत्संवर्त

अव्यय ॰बृहत्संवर्तम् ॰बृहत्संवर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria