Declension table of ?bṛhatsaṅketa

Deva

MasculineSingularDualPlural
Nominativebṛhatsaṅketaḥ bṛhatsaṅketau bṛhatsaṅketāḥ
Vocativebṛhatsaṅketa bṛhatsaṅketau bṛhatsaṅketāḥ
Accusativebṛhatsaṅketam bṛhatsaṅketau bṛhatsaṅketān
Instrumentalbṛhatsaṅketena bṛhatsaṅketābhyām bṛhatsaṅketaiḥ bṛhatsaṅketebhiḥ
Dativebṛhatsaṅketāya bṛhatsaṅketābhyām bṛhatsaṅketebhyaḥ
Ablativebṛhatsaṅketāt bṛhatsaṅketābhyām bṛhatsaṅketebhyaḥ
Genitivebṛhatsaṅketasya bṛhatsaṅketayoḥ bṛhatsaṅketānām
Locativebṛhatsaṅkete bṛhatsaṅketayoḥ bṛhatsaṅketeṣu

Compound bṛhatsaṅketa -

Adverb -bṛhatsaṅketam -bṛhatsaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria