सुबन्तावली ?बृहत्सङ्केत

Roma

पुमान्एकद्विबहु
प्रथमाबृहत्सङ्केतः बृहत्सङ्केतौ बृहत्सङ्केताः
सम्बोधनम्बृहत्सङ्केत बृहत्सङ्केतौ बृहत्सङ्केताः
द्वितीयाबृहत्सङ्केतम् बृहत्सङ्केतौ बृहत्सङ्केतान्
तृतीयाबृहत्सङ्केतेन बृहत्सङ्केताभ्याम् बृहत्सङ्केतैः बृहत्सङ्केतेभिः
चतुर्थीबृहत्सङ्केताय बृहत्सङ्केताभ्याम् बृहत्सङ्केतेभ्यः
पञ्चमीबृहत्सङ्केतात् बृहत्सङ्केताभ्याम् बृहत्सङ्केतेभ्यः
षष्ठीबृहत्सङ्केतस्य बृहत्सङ्केतयोः बृहत्सङ्केतानाम्
सप्तमीबृहत्सङ्केते बृहत्सङ्केतयोः बृहत्सङ्केतेषु

समास बृहत्सङ्केत

अव्यय ॰बृहत्सङ्केतम् ॰बृहत्सङ्केतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria