Declension table of ?bṛhatkośātakī

Deva

FeminineSingularDualPlural
Nominativebṛhatkośātakī bṛhatkośātakyau bṛhatkośātakyaḥ
Vocativebṛhatkośātaki bṛhatkośātakyau bṛhatkośātakyaḥ
Accusativebṛhatkośātakīm bṛhatkośātakyau bṛhatkośātakīḥ
Instrumentalbṛhatkośātakyā bṛhatkośātakībhyām bṛhatkośātakībhiḥ
Dativebṛhatkośātakyai bṛhatkośātakībhyām bṛhatkośātakībhyaḥ
Ablativebṛhatkośātakyāḥ bṛhatkośātakībhyām bṛhatkośātakībhyaḥ
Genitivebṛhatkośātakyāḥ bṛhatkośātakyoḥ bṛhatkośātakīnām
Locativebṛhatkośātakyām bṛhatkośātakyoḥ bṛhatkośātakīṣu

Compound bṛhatkośātaki - bṛhatkośātakī -

Adverb -bṛhatkośātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria