सुबन्तावली ?बृहत्कोशातकी

Roma

स्त्रीएकद्विबहु
प्रथमाबृहत्कोशातकी बृहत्कोशातक्यौ बृहत्कोशातक्यः
सम्बोधनम्बृहत्कोशातकि बृहत्कोशातक्यौ बृहत्कोशातक्यः
द्वितीयाबृहत्कोशातकीम् बृहत्कोशातक्यौ बृहत्कोशातकीः
तृतीयाबृहत्कोशातक्या बृहत्कोशातकीभ्याम् बृहत्कोशातकीभिः
चतुर्थीबृहत्कोशातक्यै बृहत्कोशातकीभ्याम् बृहत्कोशातकीभ्यः
पञ्चमीबृहत्कोशातक्याः बृहत्कोशातकीभ्याम् बृहत्कोशातकीभ्यः
षष्ठीबृहत्कोशातक्याः बृहत्कोशातक्योः बृहत्कोशातकीनाम्
सप्तमीबृहत्कोशातक्याम् बृहत्कोशातक्योः बृहत्कोशातकीषु

समास बृहत्कोशातकि बृहत्कोशातकी

अव्यय ॰बृहत्कोशातकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria