Declension table of ?bṛhatkaustubhālaṅkāra

Deva

MasculineSingularDualPlural
Nominativebṛhatkaustubhālaṅkāraḥ bṛhatkaustubhālaṅkārau bṛhatkaustubhālaṅkārāḥ
Vocativebṛhatkaustubhālaṅkāra bṛhatkaustubhālaṅkārau bṛhatkaustubhālaṅkārāḥ
Accusativebṛhatkaustubhālaṅkāram bṛhatkaustubhālaṅkārau bṛhatkaustubhālaṅkārān
Instrumentalbṛhatkaustubhālaṅkāreṇa bṛhatkaustubhālaṅkārābhyām bṛhatkaustubhālaṅkāraiḥ bṛhatkaustubhālaṅkārebhiḥ
Dativebṛhatkaustubhālaṅkārāya bṛhatkaustubhālaṅkārābhyām bṛhatkaustubhālaṅkārebhyaḥ
Ablativebṛhatkaustubhālaṅkārāt bṛhatkaustubhālaṅkārābhyām bṛhatkaustubhālaṅkārebhyaḥ
Genitivebṛhatkaustubhālaṅkārasya bṛhatkaustubhālaṅkārayoḥ bṛhatkaustubhālaṅkārāṇām
Locativebṛhatkaustubhālaṅkāre bṛhatkaustubhālaṅkārayoḥ bṛhatkaustubhālaṅkāreṣu

Compound bṛhatkaustubhālaṅkāra -

Adverb -bṛhatkaustubhālaṅkāram -bṛhatkaustubhālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria