सुबन्तावली ?बृहत्कौस्तुभालङ्कार

Roma

पुमान्एकद्विबहु
प्रथमाबृहत्कौस्तुभालङ्कारः बृहत्कौस्तुभालङ्कारौ बृहत्कौस्तुभालङ्काराः
सम्बोधनम्बृहत्कौस्तुभालङ्कार बृहत्कौस्तुभालङ्कारौ बृहत्कौस्तुभालङ्काराः
द्वितीयाबृहत्कौस्तुभालङ्कारम् बृहत्कौस्तुभालङ्कारौ बृहत्कौस्तुभालङ्कारान्
तृतीयाबृहत्कौस्तुभालङ्कारेण बृहत्कौस्तुभालङ्काराभ्याम् बृहत्कौस्तुभालङ्कारैः बृहत्कौस्तुभालङ्कारेभिः
चतुर्थीबृहत्कौस्तुभालङ्काराय बृहत्कौस्तुभालङ्काराभ्याम् बृहत्कौस्तुभालङ्कारेभ्यः
पञ्चमीबृहत्कौस्तुभालङ्कारात् बृहत्कौस्तुभालङ्काराभ्याम् बृहत्कौस्तुभालङ्कारेभ्यः
षष्ठीबृहत्कौस्तुभालङ्कारस्य बृहत्कौस्तुभालङ्कारयोः बृहत्कौस्तुभालङ्काराणाम्
सप्तमीबृहत्कौस्तुभालङ्कारे बृहत्कौस्तुभालङ्कारयोः बृहत्कौस्तुभालङ्कारेषु

समास बृहत्कौस्तुभालङ्कार

अव्यय ॰बृहत्कौस्तुभालङ्कारम् ॰बृहत्कौस्तुभालङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria