Declension table of ?bṛhaspatidatta

Deva

MasculineSingularDualPlural
Nominativebṛhaspatidattaḥ bṛhaspatidattau bṛhaspatidattāḥ
Vocativebṛhaspatidatta bṛhaspatidattau bṛhaspatidattāḥ
Accusativebṛhaspatidattam bṛhaspatidattau bṛhaspatidattān
Instrumentalbṛhaspatidattena bṛhaspatidattābhyām bṛhaspatidattaiḥ bṛhaspatidattebhiḥ
Dativebṛhaspatidattāya bṛhaspatidattābhyām bṛhaspatidattebhyaḥ
Ablativebṛhaspatidattāt bṛhaspatidattābhyām bṛhaspatidattebhyaḥ
Genitivebṛhaspatidattasya bṛhaspatidattayoḥ bṛhaspatidattānām
Locativebṛhaspatidatte bṛhaspatidattayoḥ bṛhaspatidatteṣu

Compound bṛhaspatidatta -

Adverb -bṛhaspatidattam -bṛhaspatidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria