सुबन्तावली ?बृहस्पतिदत्त

Roma

पुमान्एकद्विबहु
प्रथमाबृहस्पतिदत्तः बृहस्पतिदत्तौ बृहस्पतिदत्ताः
सम्बोधनम्बृहस्पतिदत्त बृहस्पतिदत्तौ बृहस्पतिदत्ताः
द्वितीयाबृहस्पतिदत्तम् बृहस्पतिदत्तौ बृहस्पतिदत्तान्
तृतीयाबृहस्पतिदत्तेन बृहस्पतिदत्ताभ्याम् बृहस्पतिदत्तैः बृहस्पतिदत्तेभिः
चतुर्थीबृहस्पतिदत्ताय बृहस्पतिदत्ताभ्याम् बृहस्पतिदत्तेभ्यः
पञ्चमीबृहस्पतिदत्तात् बृहस्पतिदत्ताभ्याम् बृहस्पतिदत्तेभ्यः
षष्ठीबृहस्पतिदत्तस्य बृहस्पतिदत्तयोः बृहस्पतिदत्तानाम्
सप्तमीबृहस्पतिदत्ते बृहस्पतिदत्तयोः बृहस्पतिदत्तेषु

समास बृहस्पतिदत्त

अव्यय ॰बृहस्पतिदत्तम् ॰बृहस्पतिदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria