Declension table of ?bṛhannāradīyapurāṇa

Deva

NeuterSingularDualPlural
Nominativebṛhannāradīyapurāṇam bṛhannāradīyapurāṇe bṛhannāradīyapurāṇāni
Vocativebṛhannāradīyapurāṇa bṛhannāradīyapurāṇe bṛhannāradīyapurāṇāni
Accusativebṛhannāradīyapurāṇam bṛhannāradīyapurāṇe bṛhannāradīyapurāṇāni
Instrumentalbṛhannāradīyapurāṇena bṛhannāradīyapurāṇābhyām bṛhannāradīyapurāṇaiḥ
Dativebṛhannāradīyapurāṇāya bṛhannāradīyapurāṇābhyām bṛhannāradīyapurāṇebhyaḥ
Ablativebṛhannāradīyapurāṇāt bṛhannāradīyapurāṇābhyām bṛhannāradīyapurāṇebhyaḥ
Genitivebṛhannāradīyapurāṇasya bṛhannāradīyapurāṇayoḥ bṛhannāradīyapurāṇānām
Locativebṛhannāradīyapurāṇe bṛhannāradīyapurāṇayoḥ bṛhannāradīyapurāṇeṣu

Compound bṛhannāradīyapurāṇa -

Adverb -bṛhannāradīyapurāṇam -bṛhannāradīyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria