सुबन्तावली ?बृहन्नारदीयपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमाबृहन्नारदीयपुराणम् बृहन्नारदीयपुराणे बृहन्नारदीयपुराणानि
सम्बोधनम्बृहन्नारदीयपुराण बृहन्नारदीयपुराणे बृहन्नारदीयपुराणानि
द्वितीयाबृहन्नारदीयपुराणम् बृहन्नारदीयपुराणे बृहन्नारदीयपुराणानि
तृतीयाबृहन्नारदीयपुराणेन बृहन्नारदीयपुराणाभ्याम् बृहन्नारदीयपुराणैः
चतुर्थीबृहन्नारदीयपुराणाय बृहन्नारदीयपुराणाभ्याम् बृहन्नारदीयपुराणेभ्यः
पञ्चमीबृहन्नारदीयपुराणात् बृहन्नारदीयपुराणाभ्याम् बृहन्नारदीयपुराणेभ्यः
षष्ठीबृहन्नारदीयपुराणस्य बृहन्नारदीयपुराणयोः बृहन्नारदीयपुराणानाम्
सप्तमीबृहन्नारदीयपुराणे बृहन्नारदीयपुराणयोः बृहन्नारदीयपुराणेषु

समास बृहन्नारदीयपुराण

अव्यय ॰बृहन्नारदीयपुराणम् ॰बृहन्नारदीयपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria