Declension table of ?bṛhannārāyaṇopaniṣad

Deva

FeminineSingularDualPlural
Nominativebṛhannārāyaṇopaniṣat bṛhannārāyaṇopaniṣadau bṛhannārāyaṇopaniṣadaḥ
Vocativebṛhannārāyaṇopaniṣat bṛhannārāyaṇopaniṣadau bṛhannārāyaṇopaniṣadaḥ
Accusativebṛhannārāyaṇopaniṣadam bṛhannārāyaṇopaniṣadau bṛhannārāyaṇopaniṣadaḥ
Instrumentalbṛhannārāyaṇopaniṣadā bṛhannārāyaṇopaniṣadbhyām bṛhannārāyaṇopaniṣadbhiḥ
Dativebṛhannārāyaṇopaniṣade bṛhannārāyaṇopaniṣadbhyām bṛhannārāyaṇopaniṣadbhyaḥ
Ablativebṛhannārāyaṇopaniṣadaḥ bṛhannārāyaṇopaniṣadbhyām bṛhannārāyaṇopaniṣadbhyaḥ
Genitivebṛhannārāyaṇopaniṣadaḥ bṛhannārāyaṇopaniṣadoḥ bṛhannārāyaṇopaniṣadām
Locativebṛhannārāyaṇopaniṣadi bṛhannārāyaṇopaniṣadoḥ bṛhannārāyaṇopaniṣatsu

Compound bṛhannārāyaṇopaniṣat -

Adverb -bṛhannārāyaṇopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria