सुबन्तावली ?बृहन्नारायणोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाबृहन्नारायणोपनिषत् बृहन्नारायणोपनिषदौ बृहन्नारायणोपनिषदः
सम्बोधनम्बृहन्नारायणोपनिषत् बृहन्नारायणोपनिषदौ बृहन्नारायणोपनिषदः
द्वितीयाबृहन्नारायणोपनिषदम् बृहन्नारायणोपनिषदौ बृहन्नारायणोपनिषदः
तृतीयाबृहन्नारायणोपनिषदा बृहन्नारायणोपनिषद्भ्याम् बृहन्नारायणोपनिषद्भिः
चतुर्थीबृहन्नारायणोपनिषदे बृहन्नारायणोपनिषद्भ्याम् बृहन्नारायणोपनिषद्भ्यः
पञ्चमीबृहन्नारायणोपनिषदः बृहन्नारायणोपनिषद्भ्याम् बृहन्नारायणोपनिषद्भ्यः
षष्ठीबृहन्नारायणोपनिषदः बृहन्नारायणोपनिषदोः बृहन्नारायणोपनिषदाम्
सप्तमीबृहन्नारायणोपनिषदि बृहन्नारायणोपनिषदोः बृहन्नारायणोपनिषत्सु

समास बृहन्नारायणोपनिषत्

अव्यय ॰बृहन्नारायणोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria