Declension table of ?bṛhajjīvantī

Deva

FeminineSingularDualPlural
Nominativebṛhajjīvantī bṛhajjīvantyau bṛhajjīvantyaḥ
Vocativebṛhajjīvanti bṛhajjīvantyau bṛhajjīvantyaḥ
Accusativebṛhajjīvantīm bṛhajjīvantyau bṛhajjīvantīḥ
Instrumentalbṛhajjīvantyā bṛhajjīvantībhyām bṛhajjīvantībhiḥ
Dativebṛhajjīvantyai bṛhajjīvantībhyām bṛhajjīvantībhyaḥ
Ablativebṛhajjīvantyāḥ bṛhajjīvantībhyām bṛhajjīvantībhyaḥ
Genitivebṛhajjīvantyāḥ bṛhajjīvantyoḥ bṛhajjīvantīnām
Locativebṛhajjīvantyām bṛhajjīvantyoḥ bṛhajjīvantīṣu

Compound bṛhajjīvanti - bṛhajjīvantī -

Adverb -bṛhajjīvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria