सुबन्तावली ?बृहज्जीवन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबृहज्जीवन्ती बृहज्जीवन्त्यौ बृहज्जीवन्त्यः
सम्बोधनम्बृहज्जीवन्ति बृहज्जीवन्त्यौ बृहज्जीवन्त्यः
द्वितीयाबृहज्जीवन्तीम् बृहज्जीवन्त्यौ बृहज्जीवन्तीः
तृतीयाबृहज्जीवन्त्या बृहज्जीवन्तीभ्याम् बृहज्जीवन्तीभिः
चतुर्थीबृहज्जीवन्त्यै बृहज्जीवन्तीभ्याम् बृहज्जीवन्तीभ्यः
पञ्चमीबृहज्जीवन्त्याः बृहज्जीवन्तीभ्याम् बृहज्जीवन्तीभ्यः
षष्ठीबृहज्जीवन्त्याः बृहज्जीवन्त्योः बृहज्जीवन्तीनाम्
सप्तमीबृहज्जीवन्त्याम् बृहज्जीवन्त्योः बृहज्जीवन्तीषु

समास बृहज्जीवन्ति बृहज्जीवन्ती

अव्यय ॰बृहज्जीवन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria