Declension table of ?bṛhajjābālopaniṣad

Deva

FeminineSingularDualPlural
Nominativebṛhajjābālopaniṣat bṛhajjābālopaniṣadau bṛhajjābālopaniṣadaḥ
Vocativebṛhajjābālopaniṣat bṛhajjābālopaniṣadau bṛhajjābālopaniṣadaḥ
Accusativebṛhajjābālopaniṣadam bṛhajjābālopaniṣadau bṛhajjābālopaniṣadaḥ
Instrumentalbṛhajjābālopaniṣadā bṛhajjābālopaniṣadbhyām bṛhajjābālopaniṣadbhiḥ
Dativebṛhajjābālopaniṣade bṛhajjābālopaniṣadbhyām bṛhajjābālopaniṣadbhyaḥ
Ablativebṛhajjābālopaniṣadaḥ bṛhajjābālopaniṣadbhyām bṛhajjābālopaniṣadbhyaḥ
Genitivebṛhajjābālopaniṣadaḥ bṛhajjābālopaniṣadoḥ bṛhajjābālopaniṣadām
Locativebṛhajjābālopaniṣadi bṛhajjābālopaniṣadoḥ bṛhajjābālopaniṣatsu

Compound bṛhajjābālopaniṣat -

Adverb -bṛhajjābālopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria