सुबन्तावली ?बृहज्जाबालोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाबृहज्जाबालोपनिषत् बृहज्जाबालोपनिषदौ बृहज्जाबालोपनिषदः
सम्बोधनम्बृहज्जाबालोपनिषत् बृहज्जाबालोपनिषदौ बृहज्जाबालोपनिषदः
द्वितीयाबृहज्जाबालोपनिषदम् बृहज्जाबालोपनिषदौ बृहज्जाबालोपनिषदः
तृतीयाबृहज्जाबालोपनिषदा बृहज्जाबालोपनिषद्भ्याम् बृहज्जाबालोपनिषद्भिः
चतुर्थीबृहज्जाबालोपनिषदे बृहज्जाबालोपनिषद्भ्याम् बृहज्जाबालोपनिषद्भ्यः
पञ्चमीबृहज्जाबालोपनिषदः बृहज्जाबालोपनिषद्भ्याम् बृहज्जाबालोपनिषद्भ्यः
षष्ठीबृहज्जाबालोपनिषदः बृहज्जाबालोपनिषदोः बृहज्जाबालोपनिषदाम्
सप्तमीबृहज्जाबालोपनिषदि बृहज्जाबालोपनिषदोः बृहज्जाबालोपनिषत्सु

समास बृहज्जाबालोपनिषत्

अव्यय ॰बृहज्जाबालोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria