Declension table of ?bṛṃhaṇatva

Deva

NeuterSingularDualPlural
Nominativebṛṃhaṇatvam bṛṃhaṇatve bṛṃhaṇatvāni
Vocativebṛṃhaṇatva bṛṃhaṇatve bṛṃhaṇatvāni
Accusativebṛṃhaṇatvam bṛṃhaṇatve bṛṃhaṇatvāni
Instrumentalbṛṃhaṇatvena bṛṃhaṇatvābhyām bṛṃhaṇatvaiḥ
Dativebṛṃhaṇatvāya bṛṃhaṇatvābhyām bṛṃhaṇatvebhyaḥ
Ablativebṛṃhaṇatvāt bṛṃhaṇatvābhyām bṛṃhaṇatvebhyaḥ
Genitivebṛṃhaṇatvasya bṛṃhaṇatvayoḥ bṛṃhaṇatvānām
Locativebṛṃhaṇatve bṛṃhaṇatvayoḥ bṛṃhaṇatveṣu

Compound bṛṃhaṇatva -

Adverb -bṛṃhaṇatvam -bṛṃhaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria